Declension table of ?svarūpākhyastotra

Deva

NeuterSingularDualPlural
Nominativesvarūpākhyastotram svarūpākhyastotre svarūpākhyastotrāṇi
Vocativesvarūpākhyastotra svarūpākhyastotre svarūpākhyastotrāṇi
Accusativesvarūpākhyastotram svarūpākhyastotre svarūpākhyastotrāṇi
Instrumentalsvarūpākhyastotreṇa svarūpākhyastotrābhyām svarūpākhyastotraiḥ
Dativesvarūpākhyastotrāya svarūpākhyastotrābhyām svarūpākhyastotrebhyaḥ
Ablativesvarūpākhyastotrāt svarūpākhyastotrābhyām svarūpākhyastotrebhyaḥ
Genitivesvarūpākhyastotrasya svarūpākhyastotrayoḥ svarūpākhyastotrāṇām
Locativesvarūpākhyastotre svarūpākhyastotrayoḥ svarūpākhyastotreṣu

Compound svarūpākhyastotra -

Adverb -svarūpākhyastotram -svarūpākhyastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria