Declension table of svarūpa

Deva

MasculineSingularDualPlural
Nominativesvarūpaḥ svarūpau svarūpāḥ
Vocativesvarūpa svarūpau svarūpāḥ
Accusativesvarūpam svarūpau svarūpān
Instrumentalsvarūpeṇa svarūpābhyām svarūpaiḥ svarūpebhiḥ
Dativesvarūpāya svarūpābhyām svarūpebhyaḥ
Ablativesvarūpāt svarūpābhyām svarūpebhyaḥ
Genitivesvarūpasya svarūpayoḥ svarūpāṇām
Locativesvarūpe svarūpayoḥ svarūpeṣu

Compound svarūpa -

Adverb -svarūpam -svarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria