Declension table of ?svaruci

Deva

FeminineSingularDualPlural
Nominativesvaruciḥ svarucī svarucayaḥ
Vocativesvaruce svarucī svarucayaḥ
Accusativesvarucim svarucī svarucīḥ
Instrumentalsvarucyā svarucibhyām svarucibhiḥ
Dativesvarucyai svarucaye svarucibhyām svarucibhyaḥ
Ablativesvarucyāḥ svaruceḥ svarucibhyām svarucibhyaḥ
Genitivesvarucyāḥ svaruceḥ svarucyoḥ svarucīnām
Locativesvarucyām svarucau svarucyoḥ svaruciṣu

Compound svaruci -

Adverb -svaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria