Declension table of ?svaropaghāta

Deva

MasculineSingularDualPlural
Nominativesvaropaghātaḥ svaropaghātau svaropaghātāḥ
Vocativesvaropaghāta svaropaghātau svaropaghātāḥ
Accusativesvaropaghātam svaropaghātau svaropaghātān
Instrumentalsvaropaghātena svaropaghātābhyām svaropaghātaiḥ svaropaghātebhiḥ
Dativesvaropaghātāya svaropaghātābhyām svaropaghātebhyaḥ
Ablativesvaropaghātāt svaropaghātābhyām svaropaghātebhyaḥ
Genitivesvaropaghātasya svaropaghātayoḥ svaropaghātānām
Locativesvaropaghāte svaropaghātayoḥ svaropaghāteṣu

Compound svaropaghāta -

Adverb -svaropaghātam -svaropaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria