Declension table of svarodaya

Deva

MasculineSingularDualPlural
Nominativesvarodayaḥ svarodayau svarodayāḥ
Vocativesvarodaya svarodayau svarodayāḥ
Accusativesvarodayam svarodayau svarodayān
Instrumentalsvarodayena svarodayābhyām svarodayaiḥ svarodayebhiḥ
Dativesvarodayāya svarodayābhyām svarodayebhyaḥ
Ablativesvarodayāt svarodayābhyām svarodayebhyaḥ
Genitivesvarodayasya svarodayayoḥ svarodayānām
Locativesvarodaye svarodayayoḥ svarodayeṣu

Compound svarodaya -

Adverb -svarodayam -svarodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria