Declension table of ?svarnayana

Deva

NeuterSingularDualPlural
Nominativesvarnayanam svarnayane svarnayanāni
Vocativesvarnayana svarnayane svarnayanāni
Accusativesvarnayanam svarnayane svarnayanāni
Instrumentalsvarnayanena svarnayanābhyām svarnayanaiḥ
Dativesvarnayanāya svarnayanābhyām svarnayanebhyaḥ
Ablativesvarnayanāt svarnayanābhyām svarnayanebhyaḥ
Genitivesvarnayanasya svarnayanayoḥ svarnayanānām
Locativesvarnayane svarnayanayoḥ svarnayaneṣu

Compound svarnayana -

Adverb -svarnayanam -svarnayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria