Declension table of ?svarnagarīkṛta

Deva

MasculineSingularDualPlural
Nominativesvarnagarīkṛtaḥ svarnagarīkṛtau svarnagarīkṛtāḥ
Vocativesvarnagarīkṛta svarnagarīkṛtau svarnagarīkṛtāḥ
Accusativesvarnagarīkṛtam svarnagarīkṛtau svarnagarīkṛtān
Instrumentalsvarnagarīkṛtena svarnagarīkṛtābhyām svarnagarīkṛtaiḥ svarnagarīkṛtebhiḥ
Dativesvarnagarīkṛtāya svarnagarīkṛtābhyām svarnagarīkṛtebhyaḥ
Ablativesvarnagarīkṛtāt svarnagarīkṛtābhyām svarnagarīkṛtebhyaḥ
Genitivesvarnagarīkṛtasya svarnagarīkṛtayoḥ svarnagarīkṛtānām
Locativesvarnagarīkṛte svarnagarīkṛtayoḥ svarnagarīkṛteṣu

Compound svarnagarīkṛta -

Adverb -svarnagarīkṛtam -svarnagarīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria