Declension table of ?svarmīḍha

Deva

NeuterSingularDualPlural
Nominativesvarmīḍham svarmīḍhe svarmīḍhāni
Vocativesvarmīḍha svarmīḍhe svarmīḍhāni
Accusativesvarmīḍham svarmīḍhe svarmīḍhāni
Instrumentalsvarmīḍhena svarmīḍhābhyām svarmīḍhaiḥ
Dativesvarmīḍhāya svarmīḍhābhyām svarmīḍhebhyaḥ
Ablativesvarmīḍhāt svarmīḍhābhyām svarmīḍhebhyaḥ
Genitivesvarmīḍhasya svarmīḍhayoḥ svarmīḍhānām
Locativesvarmīḍhe svarmīḍhayoḥ svarmīḍheṣu

Compound svarmīḍha -

Adverb -svarmīḍham -svarmīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria