Declension table of ?svarmīḍha

Deva

MasculineSingularDualPlural
Nominativesvarmīḍhaḥ svarmīḍhau svarmīḍhāḥ
Vocativesvarmīḍha svarmīḍhau svarmīḍhāḥ
Accusativesvarmīḍham svarmīḍhau svarmīḍhān
Instrumentalsvarmīḍhena svarmīḍhābhyām svarmīḍhaiḥ svarmīḍhebhiḥ
Dativesvarmīḍhāya svarmīḍhābhyām svarmīḍhebhyaḥ
Ablativesvarmīḍhāt svarmīḍhābhyām svarmīḍhebhyaḥ
Genitivesvarmīḍhasya svarmīḍhayoḥ svarmīḍhānām
Locativesvarmīḍhe svarmīḍhayoḥ svarmīḍheṣu

Compound svarmīḍha -

Adverb -svarmīḍham -svarmīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria