Declension table of ?svarmadhya

Deva

NeuterSingularDualPlural
Nominativesvarmadhyam svarmadhye svarmadhyāni
Vocativesvarmadhya svarmadhye svarmadhyāni
Accusativesvarmadhyam svarmadhye svarmadhyāni
Instrumentalsvarmadhyena svarmadhyābhyām svarmadhyaiḥ
Dativesvarmadhyāya svarmadhyābhyām svarmadhyebhyaḥ
Ablativesvarmadhyāt svarmadhyābhyām svarmadhyebhyaḥ
Genitivesvarmadhyasya svarmadhyayoḥ svarmadhyānām
Locativesvarmadhye svarmadhyayoḥ svarmadhyeṣu

Compound svarmadhya -

Adverb -svarmadhyam -svarmadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria