Declension table of ?svarjyotis

Deva

MasculineSingularDualPlural
Nominativesvarjyotiḥ svarjyotiṣau svarjyotiṣaḥ
Vocativesvarjyotiḥ svarjyotiṣau svarjyotiṣaḥ
Accusativesvarjyotiṣam svarjyotiṣau svarjyotiṣaḥ
Instrumentalsvarjyotiṣā svarjyotirbhyām svarjyotirbhiḥ
Dativesvarjyotiṣe svarjyotirbhyām svarjyotirbhyaḥ
Ablativesvarjyotiṣaḥ svarjyotirbhyām svarjyotirbhyaḥ
Genitivesvarjyotiṣaḥ svarjyotiṣoḥ svarjyotiṣām
Locativesvarjyotiṣi svarjyotiṣoḥ svarjyotiḥṣu

Compound svarjyotis -

Adverb -svarjyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria