Declension table of ?svarjyotirnidhana

Deva

NeuterSingularDualPlural
Nominativesvarjyotirnidhanam svarjyotirnidhane svarjyotirnidhanāni
Vocativesvarjyotirnidhana svarjyotirnidhane svarjyotirnidhanāni
Accusativesvarjyotirnidhanam svarjyotirnidhane svarjyotirnidhanāni
Instrumentalsvarjyotirnidhanena svarjyotirnidhanābhyām svarjyotirnidhanaiḥ
Dativesvarjyotirnidhanāya svarjyotirnidhanābhyām svarjyotirnidhanebhyaḥ
Ablativesvarjyotirnidhanāt svarjyotirnidhanābhyām svarjyotirnidhanebhyaḥ
Genitivesvarjyotirnidhanasya svarjyotirnidhanayoḥ svarjyotirnidhanānām
Locativesvarjyotirnidhane svarjyotirnidhanayoḥ svarjyotirnidhaneṣu

Compound svarjyotirnidhana -

Adverb -svarjyotirnidhanam -svarjyotirnidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria