Declension table of ?svarjyotirnidhana

Deva

MasculineSingularDualPlural
Nominativesvarjyotirnidhanaḥ svarjyotirnidhanau svarjyotirnidhanāḥ
Vocativesvarjyotirnidhana svarjyotirnidhanau svarjyotirnidhanāḥ
Accusativesvarjyotirnidhanam svarjyotirnidhanau svarjyotirnidhanān
Instrumentalsvarjyotirnidhanena svarjyotirnidhanābhyām svarjyotirnidhanaiḥ svarjyotirnidhanebhiḥ
Dativesvarjyotirnidhanāya svarjyotirnidhanābhyām svarjyotirnidhanebhyaḥ
Ablativesvarjyotirnidhanāt svarjyotirnidhanābhyām svarjyotirnidhanebhyaḥ
Genitivesvarjyotirnidhanasya svarjyotirnidhanayoḥ svarjyotirnidhanānām
Locativesvarjyotirnidhane svarjyotirnidhanayoḥ svarjyotirnidhaneṣu

Compound svarjyotirnidhana -

Adverb -svarjyotirnidhanam -svarjyotirnidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria