Declension table of ?svarjitā

Deva

FeminineSingularDualPlural
Nominativesvarjitā svarjite svarjitāḥ
Vocativesvarjite svarjite svarjitāḥ
Accusativesvarjitām svarjite svarjitāḥ
Instrumentalsvarjitayā svarjitābhyām svarjitābhiḥ
Dativesvarjitāyai svarjitābhyām svarjitābhyaḥ
Ablativesvarjitāyāḥ svarjitābhyām svarjitābhyaḥ
Genitivesvarjitāyāḥ svarjitayoḥ svarjitānām
Locativesvarjitāyām svarjitayoḥ svarjitāsu

Adverb -svarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria