Declension table of ?svarjikā

Deva

FeminineSingularDualPlural
Nominativesvarjikā svarjike svarjikāḥ
Vocativesvarjike svarjike svarjikāḥ
Accusativesvarjikām svarjike svarjikāḥ
Instrumentalsvarjikayā svarjikābhyām svarjikābhiḥ
Dativesvarjikāyai svarjikābhyām svarjikābhyaḥ
Ablativesvarjikāyāḥ svarjikābhyām svarjikābhyaḥ
Genitivesvarjikāyāḥ svarjikayoḥ svarjikānām
Locativesvarjikāyām svarjikayoḥ svarjikāsu

Adverb -svarjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria