Declension table of ?svaritṛ

Deva

NeuterSingularDualPlural
Nominativesvaritṛ svaritṛṇī svaritṝṇi
Vocativesvaritṛ svaritṛṇī svaritṝṇi
Accusativesvaritṛ svaritṛṇī svaritṝṇi
Instrumentalsvaritṛṇā svaritṛbhyām svaritṛbhiḥ
Dativesvaritṛṇe svaritṛbhyām svaritṛbhyaḥ
Ablativesvaritṛṇaḥ svaritṛbhyām svaritṛbhyaḥ
Genitivesvaritṛṇaḥ svaritṛṇoḥ svaritṝṇām
Locativesvaritṛṇi svaritṛṇoḥ svaritṛṣu

Compound svaritṛ -

Adverb -svaritṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria