Declension table of ?svariṅgaṇa

Deva

MasculineSingularDualPlural
Nominativesvariṅgaṇaḥ svariṅgaṇau svariṅgaṇāḥ
Vocativesvariṅgaṇa svariṅgaṇau svariṅgaṇāḥ
Accusativesvariṅgaṇam svariṅgaṇau svariṅgaṇān
Instrumentalsvariṅgaṇena svariṅgaṇābhyām svariṅgaṇaiḥ svariṅgaṇebhiḥ
Dativesvariṅgaṇāya svariṅgaṇābhyām svariṅgaṇebhyaḥ
Ablativesvariṅgaṇāt svariṅgaṇābhyām svariṅgaṇebhyaḥ
Genitivesvariṅgaṇasya svariṅgaṇayoḥ svariṅgaṇānām
Locativesvariṅgaṇe svariṅgaṇayoḥ svariṅgaṇeṣu

Compound svariṅgaṇa -

Adverb -svariṅgaṇam -svariṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria