Declension table of ?svari

Deva

NeuterSingularDualPlural
Nominativesvari svariṇī svarīṇi
Vocativesvari svariṇī svarīṇi
Accusativesvari svariṇī svarīṇi
Instrumentalsvariṇā svaribhyām svaribhiḥ
Dativesvariṇe svaribhyām svaribhyaḥ
Ablativesvariṇaḥ svaribhyām svaribhyaḥ
Genitivesvariṇaḥ svariṇoḥ svarīṇām
Locativesvariṇi svariṇoḥ svariṣu

Compound svari -

Adverb -svari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria