Declension table of ?svarhat

Deva

MasculineSingularDualPlural
Nominativesvarhan svarhantau svarhantaḥ
Vocativesvarhan svarhantau svarhantaḥ
Accusativesvarhantam svarhantau svarhataḥ
Instrumentalsvarhatā svarhadbhyām svarhadbhiḥ
Dativesvarhate svarhadbhyām svarhadbhyaḥ
Ablativesvarhataḥ svarhadbhyām svarhadbhyaḥ
Genitivesvarhataḥ svarhatoḥ svarhatām
Locativesvarhati svarhatoḥ svarhatsu

Compound svarhat -

Adverb -svarhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria