Declension table of svargya

Deva

NeuterSingularDualPlural
Nominativesvargyam svargye svargyāṇi
Vocativesvargya svargye svargyāṇi
Accusativesvargyam svargye svargyāṇi
Instrumentalsvargyeṇa svargyābhyām svargyaiḥ
Dativesvargyāya svargyābhyām svargyebhyaḥ
Ablativesvargyāt svargyābhyām svargyebhyaḥ
Genitivesvargyasya svargyayoḥ svargyāṇām
Locativesvargye svargyayoḥ svargyeṣu

Compound svargya -

Adverb -svargyam -svargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria