Declension table of ?svargivadhū

Deva

FeminineSingularDualPlural
Nominativesvargivadhūḥ svargivadhvau svargivadhvaḥ
Vocativesvargivadhu svargivadhvau svargivadhvaḥ
Accusativesvargivadhūm svargivadhvau svargivadhūḥ
Instrumentalsvargivadhvā svargivadhūbhyām svargivadhūbhiḥ
Dativesvargivadhvai svargivadhūbhyām svargivadhūbhyaḥ
Ablativesvargivadhvāḥ svargivadhūbhyām svargivadhūbhyaḥ
Genitivesvargivadhvāḥ svargivadhvoḥ svargivadhūnām
Locativesvargivadhvām svargivadhvoḥ svargivadhūṣu

Compound svargivadhu - svargivadhū -

Adverb -svargivadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria