Declension table of ?svargistrī

Deva

FeminineSingularDualPlural
Nominativesvargistrī svargistryau svargistryaḥ
Vocativesvargistri svargistryau svargistryaḥ
Accusativesvargistrīm svargistryau svargistrīḥ
Instrumentalsvargistryā svargistrībhyām svargistrībhiḥ
Dativesvargistryai svargistrībhyām svargistrībhyaḥ
Ablativesvargistryāḥ svargistrībhyām svargistrībhyaḥ
Genitivesvargistryāḥ svargistryoḥ svargistrīṇām
Locativesvargistryām svargistryoḥ svargistrīṣu

Compound svargistri - svargistrī -

Adverb -svargistri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria