Declension table of svargin

Deva

NeuterSingularDualPlural
Nominativesvargi svargiṇī svargīṇi
Vocativesvargin svargi svargiṇī svargīṇi
Accusativesvargi svargiṇī svargīṇi
Instrumentalsvargiṇā svargibhyām svargibhiḥ
Dativesvargiṇe svargibhyām svargibhyaḥ
Ablativesvargiṇaḥ svargibhyām svargibhyaḥ
Genitivesvargiṇaḥ svargiṇoḥ svargiṇām
Locativesvargiṇi svargiṇoḥ svargiṣu

Compound svargi -

Adverb -svargi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria