Declension table of ?svargepsu

Deva

MasculineSingularDualPlural
Nominativesvargepsuḥ svargepsū svargepsavaḥ
Vocativesvargepso svargepsū svargepsavaḥ
Accusativesvargepsum svargepsū svargepsūn
Instrumentalsvargepsunā svargepsubhyām svargepsubhiḥ
Dativesvargepsave svargepsubhyām svargepsubhyaḥ
Ablativesvargepsoḥ svargepsubhyām svargepsubhyaḥ
Genitivesvargepsoḥ svargepsvoḥ svargepsūnām
Locativesvargepsau svargepsvoḥ svargepsuṣu

Compound svargepsu -

Adverb -svargepsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria