Declension table of ?svargaśrī

Deva

FeminineSingularDualPlural
Nominativesvargaśrīḥ svargaśriyau svargaśriyaḥ
Vocativesvargaśrīḥ svargaśriyau svargaśriyaḥ
Accusativesvargaśriyam svargaśriyau svargaśriyaḥ
Instrumentalsvargaśriyā svargaśrībhyām svargaśrībhiḥ
Dativesvargaśriyai svargaśriye svargaśrībhyām svargaśrībhyaḥ
Ablativesvargaśriyāḥ svargaśriyaḥ svargaśrībhyām svargaśrībhyaḥ
Genitivesvargaśriyāḥ svargaśriyaḥ svargaśriyoḥ svargaśrīṇām svargaśriyām
Locativesvargaśriyi svargaśriyām svargaśriyoḥ svargaśrīṣu

Compound svargaśrī -

Adverb -svargaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria