Declension table of ?svargayāṇī

Deva

FeminineSingularDualPlural
Nominativesvargayāṇī svargayāṇyau svargayāṇyaḥ
Vocativesvargayāṇi svargayāṇyau svargayāṇyaḥ
Accusativesvargayāṇīm svargayāṇyau svargayāṇīḥ
Instrumentalsvargayāṇyā svargayāṇībhyām svargayāṇībhiḥ
Dativesvargayāṇyai svargayāṇībhyām svargayāṇībhyaḥ
Ablativesvargayāṇyāḥ svargayāṇībhyām svargayāṇībhyaḥ
Genitivesvargayāṇyāḥ svargayāṇyoḥ svargayāṇīnām
Locativesvargayāṇyām svargayāṇyoḥ svargayāṇīṣu

Compound svargayāṇi - svargayāṇī -

Adverb -svargayāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria