Declension table of ?svargayāṇa

Deva

NeuterSingularDualPlural
Nominativesvargayāṇam svargayāṇe svargayāṇāni
Vocativesvargayāṇa svargayāṇe svargayāṇāni
Accusativesvargayāṇam svargayāṇe svargayāṇāni
Instrumentalsvargayāṇena svargayāṇābhyām svargayāṇaiḥ
Dativesvargayāṇāya svargayāṇābhyām svargayāṇebhyaḥ
Ablativesvargayāṇāt svargayāṇābhyām svargayāṇebhyaḥ
Genitivesvargayāṇasya svargayāṇayoḥ svargayāṇānām
Locativesvargayāṇe svargayāṇayoḥ svargayāṇeṣu

Compound svargayāṇa -

Adverb -svargayāṇam -svargayāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria