Declension table of ?svargavatā

Deva

FeminineSingularDualPlural
Nominativesvargavatā svargavate svargavatāḥ
Vocativesvargavate svargavate svargavatāḥ
Accusativesvargavatām svargavate svargavatāḥ
Instrumentalsvargavatayā svargavatābhyām svargavatābhiḥ
Dativesvargavatāyai svargavatābhyām svargavatābhyaḥ
Ablativesvargavatāyāḥ svargavatābhyām svargavatābhyaḥ
Genitivesvargavatāyāḥ svargavatayoḥ svargavatānām
Locativesvargavatāyām svargavatayoḥ svargavatāsu

Adverb -svargavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria