Declension table of ?svargavat

Deva

MasculineSingularDualPlural
Nominativesvargavān svargavantau svargavantaḥ
Vocativesvargavan svargavantau svargavantaḥ
Accusativesvargavantam svargavantau svargavataḥ
Instrumentalsvargavatā svargavadbhyām svargavadbhiḥ
Dativesvargavate svargavadbhyām svargavadbhyaḥ
Ablativesvargavataḥ svargavadbhyām svargavadbhyaḥ
Genitivesvargavataḥ svargavatoḥ svargavatām
Locativesvargavati svargavatoḥ svargavatsu

Compound svargavat -

Adverb -svargavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria