Declension table of ?svargavāsa

Deva

MasculineSingularDualPlural
Nominativesvargavāsaḥ svargavāsau svargavāsāḥ
Vocativesvargavāsa svargavāsau svargavāsāḥ
Accusativesvargavāsam svargavāsau svargavāsān
Instrumentalsvargavāsena svargavāsābhyām svargavāsaiḥ svargavāsebhiḥ
Dativesvargavāsāya svargavāsābhyām svargavāsebhyaḥ
Ablativesvargavāsāt svargavāsābhyām svargavāsebhyaḥ
Genitivesvargavāsasya svargavāsayoḥ svargavāsānām
Locativesvargavāse svargavāsayoḥ svargavāseṣu

Compound svargavāsa -

Adverb -svargavāsam -svargavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria