Declension table of ?svargataru

Deva

MasculineSingularDualPlural
Nominativesvargataruḥ svargatarū svargataravaḥ
Vocativesvargataro svargatarū svargataravaḥ
Accusativesvargatarum svargatarū svargatarūn
Instrumentalsvargataruṇā svargatarubhyām svargatarubhiḥ
Dativesvargatarave svargatarubhyām svargatarubhyaḥ
Ablativesvargataroḥ svargatarubhyām svargatarubhyaḥ
Genitivesvargataroḥ svargatarvoḥ svargatarūṇām
Locativesvargatarau svargatarvoḥ svargataruṣu

Compound svargataru -

Adverb -svargataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria