Declension table of ?svargataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativesvargataraṅgiṇī svargataraṅgiṇyau svargataraṅgiṇyaḥ
Vocativesvargataraṅgiṇi svargataraṅgiṇyau svargataraṅgiṇyaḥ
Accusativesvargataraṅgiṇīm svargataraṅgiṇyau svargataraṅgiṇīḥ
Instrumentalsvargataraṅgiṇyā svargataraṅgiṇībhyām svargataraṅgiṇībhiḥ
Dativesvargataraṅgiṇyai svargataraṅgiṇībhyām svargataraṅgiṇībhyaḥ
Ablativesvargataraṅgiṇyāḥ svargataraṅgiṇībhyām svargataraṅgiṇībhyaḥ
Genitivesvargataraṅgiṇyāḥ svargataraṅgiṇyoḥ svargataraṅgiṇīnām
Locativesvargataraṅgiṇyām svargataraṅgiṇyoḥ svargataraṅgiṇīṣu

Compound svargataraṅgiṇi - svargataraṅgiṇī -

Adverb -svargataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria