Declension table of ?svargatarṣa

Deva

MasculineSingularDualPlural
Nominativesvargatarṣaḥ svargatarṣau svargatarṣāḥ
Vocativesvargatarṣa svargatarṣau svargatarṣāḥ
Accusativesvargatarṣam svargatarṣau svargatarṣān
Instrumentalsvargatarṣeṇa svargatarṣābhyām svargatarṣaiḥ svargatarṣebhiḥ
Dativesvargatarṣāya svargatarṣābhyām svargatarṣebhyaḥ
Ablativesvargatarṣāt svargatarṣābhyām svargatarṣebhyaḥ
Genitivesvargatarṣasya svargatarṣayoḥ svargatarṣāṇām
Locativesvargatarṣe svargatarṣayoḥ svargatarṣeṣu

Compound svargatarṣa -

Adverb -svargatarṣam -svargatarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria