Declension table of ?svargata

Deva

MasculineSingularDualPlural
Nominativesvargataḥ svargatau svargatāḥ
Vocativesvargata svargatau svargatāḥ
Accusativesvargatam svargatau svargatān
Instrumentalsvargatena svargatābhyām svargataiḥ svargatebhiḥ
Dativesvargatāya svargatābhyām svargatebhyaḥ
Ablativesvargatāt svargatābhyām svargatebhyaḥ
Genitivesvargatasya svargatayoḥ svargatānām
Locativesvargate svargatayoḥ svargateṣu

Compound svargata -

Adverb -svargatam -svargatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria