Declension table of ?svargasukha

Deva

NeuterSingularDualPlural
Nominativesvargasukham svargasukhe svargasukhāni
Vocativesvargasukha svargasukhe svargasukhāni
Accusativesvargasukham svargasukhe svargasukhāni
Instrumentalsvargasukhena svargasukhābhyām svargasukhaiḥ
Dativesvargasukhāya svargasukhābhyām svargasukhebhyaḥ
Ablativesvargasukhāt svargasukhābhyām svargasukhebhyaḥ
Genitivesvargasukhasya svargasukhayoḥ svargasukhānām
Locativesvargasukhe svargasukhayoḥ svargasukheṣu

Compound svargasukha -

Adverb -svargasukham -svargasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria