Declension table of ?svargasthitā

Deva

FeminineSingularDualPlural
Nominativesvargasthitā svargasthite svargasthitāḥ
Vocativesvargasthite svargasthite svargasthitāḥ
Accusativesvargasthitām svargasthite svargasthitāḥ
Instrumentalsvargasthitayā svargasthitābhyām svargasthitābhiḥ
Dativesvargasthitāyai svargasthitābhyām svargasthitābhyaḥ
Ablativesvargasthitāyāḥ svargasthitābhyām svargasthitābhyaḥ
Genitivesvargasthitāyāḥ svargasthitayoḥ svargasthitānām
Locativesvargasthitāyām svargasthitayoḥ svargasthitāsu

Adverb -svargasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria