Declension table of ?svargasthita

Deva

MasculineSingularDualPlural
Nominativesvargasthitaḥ svargasthitau svargasthitāḥ
Vocativesvargasthita svargasthitau svargasthitāḥ
Accusativesvargasthitam svargasthitau svargasthitān
Instrumentalsvargasthitena svargasthitābhyām svargasthitaiḥ svargasthitebhiḥ
Dativesvargasthitāya svargasthitābhyām svargasthitebhyaḥ
Ablativesvargasthitāt svargasthitābhyām svargasthitebhyaḥ
Genitivesvargasthitasya svargasthitayoḥ svargasthitānām
Locativesvargasthite svargasthitayoḥ svargasthiteṣu

Compound svargasthita -

Adverb -svargasthitam -svargasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria