Declension table of ?svargastha

Deva

MasculineSingularDualPlural
Nominativesvargasthaḥ svargasthau svargasthāḥ
Vocativesvargastha svargasthau svargasthāḥ
Accusativesvargastham svargasthau svargasthān
Instrumentalsvargasthena svargasthābhyām svargasthaiḥ svargasthebhiḥ
Dativesvargasthāya svargasthābhyām svargasthebhyaḥ
Ablativesvargasthāt svargasthābhyām svargasthebhyaḥ
Genitivesvargasthasya svargasthayoḥ svargasthānām
Locativesvargasthe svargasthayoḥ svargastheṣu

Compound svargastha -

Adverb -svargastham -svargasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria