Declension table of ?svargasaridvarā

Deva

FeminineSingularDualPlural
Nominativesvargasaridvarā svargasaridvare svargasaridvarāḥ
Vocativesvargasaridvare svargasaridvare svargasaridvarāḥ
Accusativesvargasaridvarām svargasaridvare svargasaridvarāḥ
Instrumentalsvargasaridvarayā svargasaridvarābhyām svargasaridvarābhiḥ
Dativesvargasaridvarāyai svargasaridvarābhyām svargasaridvarābhyaḥ
Ablativesvargasaridvarāyāḥ svargasaridvarābhyām svargasaridvarābhyaḥ
Genitivesvargasaridvarāyāḥ svargasaridvarayoḥ svargasaridvarāṇām
Locativesvargasaridvarāyām svargasaridvarayoḥ svargasaridvarāsu

Adverb -svargasaridvaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria