Declension table of ?svargasādhana

Deva

NeuterSingularDualPlural
Nominativesvargasādhanam svargasādhane svargasādhanāni
Vocativesvargasādhana svargasādhane svargasādhanāni
Accusativesvargasādhanam svargasādhane svargasādhanāni
Instrumentalsvargasādhanena svargasādhanābhyām svargasādhanaiḥ
Dativesvargasādhanāya svargasādhanābhyām svargasādhanebhyaḥ
Ablativesvargasādhanāt svargasādhanābhyām svargasādhanebhyaḥ
Genitivesvargasādhanasya svargasādhanayoḥ svargasādhanānām
Locativesvargasādhane svargasādhanayoḥ svargasādhaneṣu

Compound svargasādhana -

Adverb -svargasādhanam -svargasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria