Declension table of ?svargasādhana

Deva

MasculineSingularDualPlural
Nominativesvargasādhanaḥ svargasādhanau svargasādhanāḥ
Vocativesvargasādhana svargasādhanau svargasādhanāḥ
Accusativesvargasādhanam svargasādhanau svargasādhanān
Instrumentalsvargasādhanena svargasādhanābhyām svargasādhanaiḥ svargasādhanebhiḥ
Dativesvargasādhanāya svargasādhanābhyām svargasādhanebhyaḥ
Ablativesvargasādhanāt svargasādhanābhyām svargasādhanebhyaḥ
Genitivesvargasādhanasya svargasādhanayoḥ svargasādhanānām
Locativesvargasādhane svargasādhanayoḥ svargasādhaneṣu

Compound svargasādhana -

Adverb -svargasādhanam -svargasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria