Declension table of ?svargasampādana

Deva

NeuterSingularDualPlural
Nominativesvargasampādanam svargasampādane svargasampādanāni
Vocativesvargasampādana svargasampādane svargasampādanāni
Accusativesvargasampādanam svargasampādane svargasampādanāni
Instrumentalsvargasampādanena svargasampādanābhyām svargasampādanaiḥ
Dativesvargasampādanāya svargasampādanābhyām svargasampādanebhyaḥ
Ablativesvargasampādanāt svargasampādanābhyām svargasampādanebhyaḥ
Genitivesvargasampādanasya svargasampādanayoḥ svargasampādanānām
Locativesvargasampādane svargasampādanayoḥ svargasampādaneṣu

Compound svargasampādana -

Adverb -svargasampādanam -svargasampādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria