Declension table of ?svargasampādana

Deva

MasculineSingularDualPlural
Nominativesvargasampādanaḥ svargasampādanau svargasampādanāḥ
Vocativesvargasampādana svargasampādanau svargasampādanāḥ
Accusativesvargasampādanam svargasampādanau svargasampādanān
Instrumentalsvargasampādanena svargasampādanābhyām svargasampādanaiḥ svargasampādanebhiḥ
Dativesvargasampādanāya svargasampādanābhyām svargasampādanebhyaḥ
Ablativesvargasampādanāt svargasampādanābhyām svargasampādanebhyaḥ
Genitivesvargasampādanasya svargasampādanayoḥ svargasampādanānām
Locativesvargasampādane svargasampādanayoḥ svargasampādaneṣu

Compound svargasampādana -

Adverb -svargasampādanam -svargasampādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria