Declension table of ?svargarodaḥkuhara

Deva

MasculineSingularDualPlural
Nominativesvargarodaḥkuharaḥ svargarodaḥkuharau svargarodaḥkuharāḥ
Vocativesvargarodaḥkuhara svargarodaḥkuharau svargarodaḥkuharāḥ
Accusativesvargarodaḥkuharam svargarodaḥkuharau svargarodaḥkuharān
Instrumentalsvargarodaḥkuhareṇa svargarodaḥkuharābhyām svargarodaḥkuharaiḥ svargarodaḥkuharebhiḥ
Dativesvargarodaḥkuharāya svargarodaḥkuharābhyām svargarodaḥkuharebhyaḥ
Ablativesvargarodaḥkuharāt svargarodaḥkuharābhyām svargarodaḥkuharebhyaḥ
Genitivesvargarodaḥkuharasya svargarodaḥkuharayoḥ svargarodaḥkuharāṇām
Locativesvargarodaḥkuhare svargarodaḥkuharayoḥ svargarodaḥkuhareṣu

Compound svargarodaḥkuhara -

Adverb -svargarodaḥkuharam -svargarodaḥkuharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria