Declension table of ?svargarājya

Deva

NeuterSingularDualPlural
Nominativesvargarājyam svargarājye svargarājyāni
Vocativesvargarājya svargarājye svargarājyāni
Accusativesvargarājyam svargarājye svargarājyāni
Instrumentalsvargarājyena svargarājyābhyām svargarājyaiḥ
Dativesvargarājyāya svargarājyābhyām svargarājyebhyaḥ
Ablativesvargarājyāt svargarājyābhyām svargarājyebhyaḥ
Genitivesvargarājyasya svargarājyayoḥ svargarājyānām
Locativesvargarājye svargarājyayoḥ svargarājyeṣu

Compound svargarājya -

Adverb -svargarājyam -svargarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria