Declension table of ?svargapradhāna

Deva

NeuterSingularDualPlural
Nominativesvargapradhānam svargapradhāne svargapradhānāni
Vocativesvargapradhāna svargapradhāne svargapradhānāni
Accusativesvargapradhānam svargapradhāne svargapradhānāni
Instrumentalsvargapradhānena svargapradhānābhyām svargapradhānaiḥ
Dativesvargapradhānāya svargapradhānābhyām svargapradhānebhyaḥ
Ablativesvargapradhānāt svargapradhānābhyām svargapradhānebhyaḥ
Genitivesvargapradhānasya svargapradhānayoḥ svargapradhānānām
Locativesvargapradhāne svargapradhānayoḥ svargapradhāneṣu

Compound svargapradhāna -

Adverb -svargapradhānam -svargapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria