Declension table of ?svargapati

Deva

MasculineSingularDualPlural
Nominativesvargapatiḥ svargapatī svargapatayaḥ
Vocativesvargapate svargapatī svargapatayaḥ
Accusativesvargapatim svargapatī svargapatīn
Instrumentalsvargapatinā svargapatibhyām svargapatibhiḥ
Dativesvargapataye svargapatibhyām svargapatibhyaḥ
Ablativesvargapateḥ svargapatibhyām svargapatibhyaḥ
Genitivesvargapateḥ svargapatyoḥ svargapatīnām
Locativesvargapatau svargapatyoḥ svargapatiṣu

Compound svargapati -

Adverb -svargapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria