Declension table of ?svargapara

Deva

NeuterSingularDualPlural
Nominativesvargaparam svargapare svargaparāṇi
Vocativesvargapara svargapare svargaparāṇi
Accusativesvargaparam svargapare svargaparāṇi
Instrumentalsvargapareṇa svargaparābhyām svargaparaiḥ
Dativesvargaparāya svargaparābhyām svargaparebhyaḥ
Ablativesvargaparāt svargaparābhyām svargaparebhyaḥ
Genitivesvargaparasya svargaparayoḥ svargaparāṇām
Locativesvargapare svargaparayoḥ svargapareṣu

Compound svargapara -

Adverb -svargaparam -svargaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria