Declension table of ?svargapada

Deva

MasculineSingularDualPlural
Nominativesvargapadaḥ svargapadau svargapadāḥ
Vocativesvargapada svargapadau svargapadāḥ
Accusativesvargapadam svargapadau svargapadān
Instrumentalsvargapadena svargapadābhyām svargapadaiḥ svargapadebhiḥ
Dativesvargapadāya svargapadābhyām svargapadebhyaḥ
Ablativesvargapadāt svargapadābhyām svargapadebhyaḥ
Genitivesvargapadasya svargapadayoḥ svargapadānām
Locativesvargapade svargapadayoḥ svargapadeṣu

Compound svargapada -

Adverb -svargapadam -svargapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria