Declension table of ?svargamārgadidṛkṣu

Deva

MasculineSingularDualPlural
Nominativesvargamārgadidṛkṣuḥ svargamārgadidṛkṣū svargamārgadidṛkṣavaḥ
Vocativesvargamārgadidṛkṣo svargamārgadidṛkṣū svargamārgadidṛkṣavaḥ
Accusativesvargamārgadidṛkṣum svargamārgadidṛkṣū svargamārgadidṛkṣūn
Instrumentalsvargamārgadidṛkṣuṇā svargamārgadidṛkṣubhyām svargamārgadidṛkṣubhiḥ
Dativesvargamārgadidṛkṣave svargamārgadidṛkṣubhyām svargamārgadidṛkṣubhyaḥ
Ablativesvargamārgadidṛkṣoḥ svargamārgadidṛkṣubhyām svargamārgadidṛkṣubhyaḥ
Genitivesvargamārgadidṛkṣoḥ svargamārgadidṛkṣvoḥ svargamārgadidṛkṣūṇām
Locativesvargamārgadidṛkṣau svargamārgadidṛkṣvoḥ svargamārgadidṛkṣuṣu

Compound svargamārgadidṛkṣu -

Adverb -svargamārgadidṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria